B 367-38 Damanārohaṇavidhi

Manuscript culture infobox

Filmed in: B 367/38
Title: Damanārohaṇavidhi
Dimensions: 40 x 9.4 cm x 15 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1314
Remarks:


Reel No. B 367/38

Inventory No. 15951

Title Damanārohaṇavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 40.0 x 9.4 cm

Binding Hole(s)

Folios 15

Lines per Folio 8

Foliation figures in the upper left hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1314

Manuscript Features

On the end cover-leaf is written: damanāropaṇādiviṣaya


Excerpts

Beginning

agnisthāpanaṃ ||


jñānārṇave kuṇḍaṃ sulakṣaṇaṃ kṛtvā īśāne maṇḍalasya tu |

aṅguṣṭhaparvvamātrāc ca vālukāmaṇḍalañ ca vā ||


tatra collekhanaṃ kuryyāt trirekhāḥ paścimāt priye |

pūrvāgre vilikhet paścāt trisro rekhās tu dakṣiṇāt ||


uttarāntās tato devi kārayed hṛdayānunā |

prokṣaṇañ ca tataḥ kṛtvā sindūreṇa tataḥ paraṃ || (fol. 1r1–2)


End

evaṃ kṛte tu kalyāṇai(!) yuktā nityaṃ pramodate |

putrapautrasamṛddhais tu dhanadhānyasamṛddhibhiḥ ||


dīrghāyuḥ sarvvasubhago loke ʼsmin sa ja cāyate ||


bhaviṣyapurāṇe ||


caitre śūkladvitīyāyām umāpūjyaphalārthibhiḥ ||


kāryeti śeṣaḥ || skandapurāṇe ||


vasantārastam āsādya tṛtīyāṃjanapriyo |

śuklapakṣasya pūrvvāṇhe tilaiḥ snānaṃ samācaret ||


pūjyā tu pārvatī devī sarvakāmasamṛddhaye || ||

śrīmāheśvaryyai namaḥ || || samvat 748 thvadaṃ śrī 3

bhavānīśaṃkaraprītinayāśrīkālīdāsanasaṃcayayāṅā ||


umeśaprītaye tantraṃ kālidāsena saṃcitaṃ |

anena puṇyayogena tayor ante rayo ʼstu me || (fol. 15r5–8)


Colophon

Microfilm Details

Reel No. B 367/38

Date of Filming 21-11-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 25-08-2011

Bibliography