B 367-38 Damanārohaṇavidhi
Manuscript culture infobox
Filmed in: B 367/38
Title: Damanārohaṇavidhi
Dimensions: 40 x 9.4 cm x 15 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1314
Remarks:
Reel No. B 367/38
Inventory No. 15951
Title Damanārohaṇavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 40.0 x 9.4 cm
Binding Hole(s)
Folios 15
Lines per Folio 8
Foliation figures in the upper left hand margin on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1314
Manuscript Features
On the end cover-leaf is written: damanāropaṇādiviṣaya
Excerpts
Beginning
agnisthāpanaṃ ||
jñānārṇave kuṇḍaṃ sulakṣaṇaṃ kṛtvā īśāne maṇḍalasya tu |
aṅguṣṭhaparvvamātrāc ca vālukāmaṇḍalañ ca vā ||
tatra collekhanaṃ kuryyāt trirekhāḥ paścimāt priye |
pūrvāgre vilikhet paścāt trisro rekhās tu dakṣiṇāt ||
uttarāntās tato devi kārayed hṛdayānunā |
prokṣaṇañ ca tataḥ kṛtvā sindūreṇa tataḥ paraṃ || (fol. 1r1–2)
End
evaṃ kṛte tu kalyāṇai(!) yuktā nityaṃ pramodate |
putrapautrasamṛddhais tu dhanadhānyasamṛddhibhiḥ ||
dīrghāyuḥ sarvvasubhago loke ʼsmin sa ja cāyate ||
bhaviṣyapurāṇe ||
caitre śūkladvitīyāyām umāpūjyaphalārthibhiḥ ||
kāryeti śeṣaḥ || skandapurāṇe ||
vasantārastam āsādya tṛtīyāṃjanapriyo |
śuklapakṣasya pūrvvāṇhe tilaiḥ snānaṃ samācaret ||
pūjyā tu pārvatī devī sarvakāmasamṛddhaye || ||
śrīmāheśvaryyai namaḥ || || samvat 748 thvadaṃ śrī 3
bhavānīśaṃkaraprītinayāśrīkālīdāsanasaṃcayayāṅā ||
umeśaprītaye tantraṃ kālidāsena saṃcitaṃ |
anena puṇyayogena tayor ante rayo ʼstu me || (fol. 15r5–8)
Colophon
Microfilm Details
Reel No. B 367/38
Date of Filming 21-11-1972
Exposures 18
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 25-08-2011
Bibliography